Declension table of ?candiṣyat

Deva

MasculineSingularDualPlural
Nominativecandiṣyan candiṣyantau candiṣyantaḥ
Vocativecandiṣyan candiṣyantau candiṣyantaḥ
Accusativecandiṣyantam candiṣyantau candiṣyataḥ
Instrumentalcandiṣyatā candiṣyadbhyām candiṣyadbhiḥ
Dativecandiṣyate candiṣyadbhyām candiṣyadbhyaḥ
Ablativecandiṣyataḥ candiṣyadbhyām candiṣyadbhyaḥ
Genitivecandiṣyataḥ candiṣyatoḥ candiṣyatām
Locativecandiṣyati candiṣyatoḥ candiṣyatsu

Compound candiṣyat -

Adverb -candiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria