सुबन्तावली ?चन्दनसार

Roma

पुमान्एकद्विबहु
प्रथमाचन्दनसारः चन्दनसारौ चन्दनसाराः
सम्बोधनम्चन्दनसार चन्दनसारौ चन्दनसाराः
द्वितीयाचन्दनसारम् चन्दनसारौ चन्दनसारान्
तृतीयाचन्दनसारेण चन्दनसाराभ्याम् चन्दनसारैः चन्दनसारेभिः
चतुर्थीचन्दनसाराय चन्दनसाराभ्याम् चन्दनसारेभ्यः
पञ्चमीचन्दनसारात् चन्दनसाराभ्याम् चन्दनसारेभ्यः
षष्ठीचन्दनसारस्य चन्दनसारयोः चन्दनसाराणाम्
सप्तमीचन्दनसारे चन्दनसारयोः चन्दनसारेषु

समास चन्दनसार

अव्यय ॰चन्दनसारम् ॰चन्दनसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria