सुबन्तावली ?चन्दनपुष्पक

Roma

नपुंसकम्एकद्विबहु
प्रथमाचन्दनपुष्पकम् चन्दनपुष्पके चन्दनपुष्पकाणि
सम्बोधनम्चन्दनपुष्पक चन्दनपुष्पके चन्दनपुष्पकाणि
द्वितीयाचन्दनपुष्पकम् चन्दनपुष्पके चन्दनपुष्पकाणि
तृतीयाचन्दनपुष्पकेण चन्दनपुष्पकाभ्याम् चन्दनपुष्पकैः
चतुर्थीचन्दनपुष्पकाय चन्दनपुष्पकाभ्याम् चन्दनपुष्पकेभ्यः
पञ्चमीचन्दनपुष्पकात् चन्दनपुष्पकाभ्याम् चन्दनपुष्पकेभ्यः
षष्ठीचन्दनपुष्पकस्य चन्दनपुष्पकयोः चन्दनपुष्पकाणाम्
सप्तमीचन्दनपुष्पके चन्दनपुष्पकयोः चन्दनपुष्पकेषु

समास चन्दनपुष्पक

अव्यय ॰चन्दनपुष्पकम् ॰चन्दनपुष्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria