सुबन्तावली ?चन्दनपङ्क

Roma

पुमान्एकद्विबहु
प्रथमाचन्दनपङ्कः चन्दनपङ्कौ चन्दनपङ्काः
सम्बोधनम्चन्दनपङ्क चन्दनपङ्कौ चन्दनपङ्काः
द्वितीयाचन्दनपङ्कम् चन्दनपङ्कौ चन्दनपङ्कान्
तृतीयाचन्दनपङ्केन चन्दनपङ्काभ्याम् चन्दनपङ्कैः चन्दनपङ्केभिः
चतुर्थीचन्दनपङ्काय चन्दनपङ्काभ्याम् चन्दनपङ्केभ्यः
पञ्चमीचन्दनपङ्कात् चन्दनपङ्काभ्याम् चन्दनपङ्केभ्यः
षष्ठीचन्दनपङ्कस्य चन्दनपङ्कयोः चन्दनपङ्कानाम्
सप्तमीचन्दनपङ्के चन्दनपङ्कयोः चन्दनपङ्केषु

समास चन्दनपङ्क

अव्यय ॰चन्दनपङ्कम् ॰चन्दनपङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria