सुबन्तावली ?चन्दनमय

Roma

पुमान्एकद्विबहु
प्रथमाचन्दनमयः चन्दनमयौ चन्दनमयाः
सम्बोधनम्चन्दनमय चन्दनमयौ चन्दनमयाः
द्वितीयाचन्दनमयम् चन्दनमयौ चन्दनमयान्
तृतीयाचन्दनमयेन चन्दनमयाभ्याम् चन्दनमयैः चन्दनमयेभिः
चतुर्थीचन्दनमयाय चन्दनमयाभ्याम् चन्दनमयेभ्यः
पञ्चमीचन्दनमयात् चन्दनमयाभ्याम् चन्दनमयेभ्यः
षष्ठीचन्दनमयस्य चन्दनमययोः चन्दनमयानाम्
सप्तमीचन्दनमये चन्दनमययोः चन्दनमयेषु

समास चन्दनमय

अव्यय ॰चन्दनमयम् ॰चन्दनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria