सुबन्तावली ?चन्दनक

Roma

पुमान्एकद्विबहु
प्रथमाचन्दनकः चन्दनकौ चन्दनकाः
सम्बोधनम्चन्दनक चन्दनकौ चन्दनकाः
द्वितीयाचन्दनकम् चन्दनकौ चन्दनकान्
तृतीयाचन्दनकेन चन्दनकाभ्याम् चन्दनकैः चन्दनकेभिः
चतुर्थीचन्दनकाय चन्दनकाभ्याम् चन्दनकेभ्यः
पञ्चमीचन्दनकात् चन्दनकाभ्याम् चन्दनकेभ्यः
षष्ठीचन्दनकस्य चन्दनकयोः चन्दनकानाम्
सप्तमीचन्दनके चन्दनकयोः चन्दनकेषु

समास चन्दनक

अव्यय ॰चन्दनकम् ॰चन्दनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria