सुबन्तावली ?चन्दनाग्र्य

Roma

पुमान्एकद्विबहु
प्रथमाचन्दनाग्र्यः चन्दनाग्र्यौ चन्दनाग्र्याः
सम्बोधनम्चन्दनाग्र्य चन्दनाग्र्यौ चन्दनाग्र्याः
द्वितीयाचन्दनाग्र्यम् चन्दनाग्र्यौ चन्दनाग्र्यान्
तृतीयाचन्दनाग्र्येण चन्दनाग्र्याभ्याम् चन्दनाग्र्यैः चन्दनाग्र्येभिः
चतुर्थीचन्दनाग्र्याय चन्दनाग्र्याभ्याम् चन्दनाग्र्येभ्यः
पञ्चमीचन्दनाग्र्यात् चन्दनाग्र्याभ्याम् चन्दनाग्र्येभ्यः
षष्ठीचन्दनाग्र्यस्य चन्दनाग्र्ययोः चन्दनाग्र्याणाम्
सप्तमीचन्दनाग्र्ये चन्दनाग्र्ययोः चन्दनाग्र्येषु

समास चन्दनाग्र्य

अव्यय ॰चन्दनाग्र्यम् ॰चन्दनाग्र्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria