सुबन्तावली ?चनत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचनत् चनन्ती चनती चनन्ति
सम्बोधनम्चनत् चनन्ती चनती चनन्ति
द्वितीयाचनत् चनन्ती चनती चनन्ति
तृतीयाचनता चनद्भ्याम् चनद्भिः
चतुर्थीचनते चनद्भ्याम् चनद्भ्यः
पञ्चमीचनतः चनद्भ्याम् चनद्भ्यः
षष्ठीचनतः चनतोः चनताम्
सप्तमीचनति चनतोः चनत्सु

अव्यय ॰चनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria