सुबन्तावली ?चनत्

Roma

पुमान्एकद्विबहु
प्रथमाचनन् चनन्तौ चनन्तः
सम्बोधनम्चनन् चनन्तौ चनन्तः
द्वितीयाचनन्तम् चनन्तौ चनतः
तृतीयाचनता चनद्भ्याम् चनद्भिः
चतुर्थीचनते चनद्भ्याम् चनद्भ्यः
पञ्चमीचनतः चनद्भ्याम् चनद्भ्यः
षष्ठीचनतः चनतोः चनताम्
सप्तमीचनति चनतोः चनत्सु

समास चनत्

अव्यय ॰चनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria