सुबन्तावली ?चनसितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचनसितवत् चनसितवन्ती चनसितवती चनसितवन्ति
सम्बोधनम्चनसितवत् चनसितवन्ती चनसितवती चनसितवन्ति
द्वितीयाचनसितवत् चनसितवन्ती चनसितवती चनसितवन्ति
तृतीयाचनसितवता चनसितवद्भ्याम् चनसितवद्भिः
चतुर्थीचनसितवते चनसितवद्भ्याम् चनसितवद्भ्यः
पञ्चमीचनसितवतः चनसितवद्भ्याम् चनसितवद्भ्यः
षष्ठीचनसितवतः चनसितवतोः चनसितवताम्
सप्तमीचनसितवति चनसितवतोः चनसितवत्सु

अव्यय ॰चनसितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria