Declension table of ?canantī

Deva

FeminineSingularDualPlural
Nominativecanantī canantyau canantyaḥ
Vocativecananti canantyau canantyaḥ
Accusativecanantīm canantyau canantīḥ
Instrumentalcanantyā canantībhyām canantībhiḥ
Dativecanantyai canantībhyām canantībhyaḥ
Ablativecanantyāḥ canantībhyām canantībhyaḥ
Genitivecanantyāḥ canantyoḥ canantīnām
Locativecanantyām canantyoḥ canantīṣu

Compound cananti - canantī -

Adverb -cananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria