सुबन्तावली ?चम्पकश्रेष्ठिकथानक

Roma

नपुंसकम्एकद्विबहु
प्रथमाचम्पकश्रेष्ठिकथानकम् चम्पकश्रेष्ठिकथानके चम्पकश्रेष्ठिकथानकानि
सम्बोधनम्चम्पकश्रेष्ठिकथानक चम्पकश्रेष्ठिकथानके चम्पकश्रेष्ठिकथानकानि
द्वितीयाचम्पकश्रेष्ठिकथानकम् चम्पकश्रेष्ठिकथानके चम्पकश्रेष्ठिकथानकानि
तृतीयाचम्पकश्रेष्ठिकथानकेन चम्पकश्रेष्ठिकथानकाभ्याम् चम्पकश्रेष्ठिकथानकैः
चतुर्थीचम्पकश्रेष्ठिकथानकाय चम्पकश्रेष्ठिकथानकाभ्याम् चम्पकश्रेष्ठिकथानकेभ्यः
पञ्चमीचम्पकश्रेष्ठिकथानकात् चम्पकश्रेष्ठिकथानकाभ्याम् चम्पकश्रेष्ठिकथानकेभ्यः
षष्ठीचम्पकश्रेष्ठिकथानकस्य चम्पकश्रेष्ठिकथानकयोः चम्पकश्रेष्ठिकथानकानाम्
सप्तमीचम्पकश्रेष्ठिकथानके चम्पकश्रेष्ठिकथानकयोः चम्पकश्रेष्ठिकथानकेषु

समास चम्पकश्रेष्ठिकथानक

अव्यय ॰चम्पकश्रेष्ठिकथानकम् ॰चम्पकश्रेष्ठिकथानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria