सुबन्तावली चम्पकवती

Roma

स्त्रीएकद्विबहु
प्रथमाचम्पकवती चम्पकवत्यौ चम्पकवत्यः
सम्बोधनम्चम्पकवति चम्पकवत्यौ चम्पकवत्यः
द्वितीयाचम्पकवतीम् चम्पकवत्यौ चम्पकवतीः
तृतीयाचम्पकवत्या चम्पकवतीभ्याम् चम्पकवतीभिः
चतुर्थीचम्पकवत्यै चम्पकवतीभ्याम् चम्पकवतीभ्यः
पञ्चमीचम्पकवत्याः चम्पकवतीभ्याम् चम्पकवतीभ्यः
षष्ठीचम्पकवत्याः चम्पकवत्योः चम्पकवतीनाम्
सप्तमीचम्पकवत्याम् चम्पकवत्योः चम्पकवतीषु

समास चम्पकवति चम्पकवती

अव्यय ॰चम्पकवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria