Declension table of campakavat

Deva

NeuterSingularDualPlural
Nominativecampakavat campakavantī campakavatī campakavanti
Vocativecampakavat campakavantī campakavatī campakavanti
Accusativecampakavat campakavantī campakavatī campakavanti
Instrumentalcampakavatā campakavadbhyām campakavadbhiḥ
Dativecampakavate campakavadbhyām campakavadbhyaḥ
Ablativecampakavataḥ campakavadbhyām campakavadbhyaḥ
Genitivecampakavataḥ campakavatoḥ campakavatām
Locativecampakavati campakavatoḥ campakavatsu

Adverb -campakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria