Declension table of campakavat

Deva

MasculineSingularDualPlural
Nominativecampakavān campakavantau campakavantaḥ
Vocativecampakavan campakavantau campakavantaḥ
Accusativecampakavantam campakavantau campakavataḥ
Instrumentalcampakavatā campakavadbhyām campakavadbhiḥ
Dativecampakavate campakavadbhyām campakavadbhyaḥ
Ablativecampakavataḥ campakavadbhyām campakavadbhyaḥ
Genitivecampakavataḥ campakavatoḥ campakavatām
Locativecampakavati campakavatoḥ campakavatsu

Compound campakavat -

Adverb -campakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria