Declension table of ?camitavya

Deva

NeuterSingularDualPlural
Nominativecamitavyam camitavye camitavyāni
Vocativecamitavya camitavye camitavyāni
Accusativecamitavyam camitavye camitavyāni
Instrumentalcamitavyena camitavyābhyām camitavyaiḥ
Dativecamitavyāya camitavyābhyām camitavyebhyaḥ
Ablativecamitavyāt camitavyābhyām camitavyebhyaḥ
Genitivecamitavyasya camitavyayoḥ camitavyānām
Locativecamitavye camitavyayoḥ camitavyeṣu

Compound camitavya -

Adverb -camitavyam -camitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria