Declension table of ?camitavya

Deva

MasculineSingularDualPlural
Nominativecamitavyaḥ camitavyau camitavyāḥ
Vocativecamitavya camitavyau camitavyāḥ
Accusativecamitavyam camitavyau camitavyān
Instrumentalcamitavyena camitavyābhyām camitavyaiḥ camitavyebhiḥ
Dativecamitavyāya camitavyābhyām camitavyebhyaḥ
Ablativecamitavyāt camitavyābhyām camitavyebhyaḥ
Genitivecamitavyasya camitavyayoḥ camitavyānām
Locativecamitavye camitavyayoḥ camitavyeṣu

Compound camitavya -

Adverb -camitavyam -camitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria