Declension table of ?cambyamāna

Deva

NeuterSingularDualPlural
Nominativecambyamānam cambyamāne cambyamānāni
Vocativecambyamāna cambyamāne cambyamānāni
Accusativecambyamānam cambyamāne cambyamānāni
Instrumentalcambyamānena cambyamānābhyām cambyamānaiḥ
Dativecambyamānāya cambyamānābhyām cambyamānebhyaḥ
Ablativecambyamānāt cambyamānābhyām cambyamānebhyaḥ
Genitivecambyamānasya cambyamānayoḥ cambyamānānām
Locativecambyamāne cambyamānayoḥ cambyamāneṣu

Compound cambyamāna -

Adverb -cambyamānam -cambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria