Declension table of ?cambyamāna

Deva

MasculineSingularDualPlural
Nominativecambyamānaḥ cambyamānau cambyamānāḥ
Vocativecambyamāna cambyamānau cambyamānāḥ
Accusativecambyamānam cambyamānau cambyamānān
Instrumentalcambyamānena cambyamānābhyām cambyamānaiḥ cambyamānebhiḥ
Dativecambyamānāya cambyamānābhyām cambyamānebhyaḥ
Ablativecambyamānāt cambyamānābhyām cambyamānebhyaḥ
Genitivecambyamānasya cambyamānayoḥ cambyamānānām
Locativecambyamāne cambyamānayoḥ cambyamāneṣu

Compound cambyamāna -

Adverb -cambyamānam -cambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria