Declension table of ?cambya

Deva

NeuterSingularDualPlural
Nominativecambyam cambye cambyāni
Vocativecambya cambye cambyāni
Accusativecambyam cambye cambyāni
Instrumentalcambyena cambyābhyām cambyaiḥ
Dativecambyāya cambyābhyām cambyebhyaḥ
Ablativecambyāt cambyābhyām cambyebhyaḥ
Genitivecambyasya cambyayoḥ cambyānām
Locativecambye cambyayoḥ cambyeṣu

Compound cambya -

Adverb -cambyam -cambyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria