Declension table of ?cambitavyā

Deva

FeminineSingularDualPlural
Nominativecambitavyā cambitavye cambitavyāḥ
Vocativecambitavye cambitavye cambitavyāḥ
Accusativecambitavyām cambitavye cambitavyāḥ
Instrumentalcambitavyayā cambitavyābhyām cambitavyābhiḥ
Dativecambitavyāyai cambitavyābhyām cambitavyābhyaḥ
Ablativecambitavyāyāḥ cambitavyābhyām cambitavyābhyaḥ
Genitivecambitavyāyāḥ cambitavyayoḥ cambitavyānām
Locativecambitavyāyām cambitavyayoḥ cambitavyāsu

Adverb -cambitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria