Declension table of ?cambitavya

Deva

MasculineSingularDualPlural
Nominativecambitavyaḥ cambitavyau cambitavyāḥ
Vocativecambitavya cambitavyau cambitavyāḥ
Accusativecambitavyam cambitavyau cambitavyān
Instrumentalcambitavyena cambitavyābhyām cambitavyaiḥ cambitavyebhiḥ
Dativecambitavyāya cambitavyābhyām cambitavyebhyaḥ
Ablativecambitavyāt cambitavyābhyām cambitavyebhyaḥ
Genitivecambitavyasya cambitavyayoḥ cambitavyānām
Locativecambitavye cambitavyayoḥ cambitavyeṣu

Compound cambitavya -

Adverb -cambitavyam -cambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria