Declension table of ?cambitavatī

Deva

FeminineSingularDualPlural
Nominativecambitavatī cambitavatyau cambitavatyaḥ
Vocativecambitavati cambitavatyau cambitavatyaḥ
Accusativecambitavatīm cambitavatyau cambitavatīḥ
Instrumentalcambitavatyā cambitavatībhyām cambitavatībhiḥ
Dativecambitavatyai cambitavatībhyām cambitavatībhyaḥ
Ablativecambitavatyāḥ cambitavatībhyām cambitavatībhyaḥ
Genitivecambitavatyāḥ cambitavatyoḥ cambitavatīnām
Locativecambitavatyām cambitavatyoḥ cambitavatīṣu

Compound cambitavati - cambitavatī -

Adverb -cambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria