Declension table of ?cambitavat

Deva

NeuterSingularDualPlural
Nominativecambitavat cambitavantī cambitavatī cambitavanti
Vocativecambitavat cambitavantī cambitavatī cambitavanti
Accusativecambitavat cambitavantī cambitavatī cambitavanti
Instrumentalcambitavatā cambitavadbhyām cambitavadbhiḥ
Dativecambitavate cambitavadbhyām cambitavadbhyaḥ
Ablativecambitavataḥ cambitavadbhyām cambitavadbhyaḥ
Genitivecambitavataḥ cambitavatoḥ cambitavatām
Locativecambitavati cambitavatoḥ cambitavatsu

Adverb -cambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria