Declension table of ?cambitavat

Deva

MasculineSingularDualPlural
Nominativecambitavān cambitavantau cambitavantaḥ
Vocativecambitavan cambitavantau cambitavantaḥ
Accusativecambitavantam cambitavantau cambitavataḥ
Instrumentalcambitavatā cambitavadbhyām cambitavadbhiḥ
Dativecambitavate cambitavadbhyām cambitavadbhyaḥ
Ablativecambitavataḥ cambitavadbhyām cambitavadbhyaḥ
Genitivecambitavataḥ cambitavatoḥ cambitavatām
Locativecambitavati cambitavatoḥ cambitavatsu

Compound cambitavat -

Adverb -cambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria