Declension table of ?cambita

Deva

MasculineSingularDualPlural
Nominativecambitaḥ cambitau cambitāḥ
Vocativecambita cambitau cambitāḥ
Accusativecambitam cambitau cambitān
Instrumentalcambitena cambitābhyām cambitaiḥ cambitebhiḥ
Dativecambitāya cambitābhyām cambitebhyaḥ
Ablativecambitāt cambitābhyām cambitebhyaḥ
Genitivecambitasya cambitayoḥ cambitānām
Locativecambite cambitayoḥ cambiteṣu

Compound cambita -

Adverb -cambitam -cambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria