Declension table of ?cambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecambiṣyamāṇam cambiṣyamāṇe cambiṣyamāṇāni
Vocativecambiṣyamāṇa cambiṣyamāṇe cambiṣyamāṇāni
Accusativecambiṣyamāṇam cambiṣyamāṇe cambiṣyamāṇāni
Instrumentalcambiṣyamāṇena cambiṣyamāṇābhyām cambiṣyamāṇaiḥ
Dativecambiṣyamāṇāya cambiṣyamāṇābhyām cambiṣyamāṇebhyaḥ
Ablativecambiṣyamāṇāt cambiṣyamāṇābhyām cambiṣyamāṇebhyaḥ
Genitivecambiṣyamāṇasya cambiṣyamāṇayoḥ cambiṣyamāṇānām
Locativecambiṣyamāṇe cambiṣyamāṇayoḥ cambiṣyamāṇeṣu

Compound cambiṣyamāṇa -

Adverb -cambiṣyamāṇam -cambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria