सुबन्तावली ?चम्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचम्बिष्यमाणः चम्बिष्यमाणौ चम्बिष्यमाणाः
सम्बोधनम्चम्बिष्यमाण चम्बिष्यमाणौ चम्बिष्यमाणाः
द्वितीयाचम्बिष्यमाणम् चम्बिष्यमाणौ चम्बिष्यमाणान्
तृतीयाचम्बिष्यमाणेन चम्बिष्यमाणाभ्याम् चम्बिष्यमाणैः चम्बिष्यमाणेभिः
चतुर्थीचम्बिष्यमाणाय चम्बिष्यमाणाभ्याम् चम्बिष्यमाणेभ्यः
पञ्चमीचम्बिष्यमाणात् चम्बिष्यमाणाभ्याम् चम्बिष्यमाणेभ्यः
षष्ठीचम्बिष्यमाणस्य चम्बिष्यमाणयोः चम्बिष्यमाणानाम्
सप्तमीचम्बिष्यमाणे चम्बिष्यमाणयोः चम्बिष्यमाणेषु

समास चम्बिष्यमाण

अव्यय ॰चम्बिष्यमाणम् ॰चम्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria