Declension table of ?cambantī

Deva

FeminineSingularDualPlural
Nominativecambantī cambantyau cambantyaḥ
Vocativecambanti cambantyau cambantyaḥ
Accusativecambantīm cambantyau cambantīḥ
Instrumentalcambantyā cambantībhyām cambantībhiḥ
Dativecambantyai cambantībhyām cambantībhyaḥ
Ablativecambantyāḥ cambantībhyām cambantībhyaḥ
Genitivecambantyāḥ cambantyoḥ cambantīnām
Locativecambantyām cambantyoḥ cambantīṣu

Compound cambanti - cambantī -

Adverb -cambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria