Declension table of ?cambanīya

Deva

NeuterSingularDualPlural
Nominativecambanīyam cambanīye cambanīyāni
Vocativecambanīya cambanīye cambanīyāni
Accusativecambanīyam cambanīye cambanīyāni
Instrumentalcambanīyena cambanīyābhyām cambanīyaiḥ
Dativecambanīyāya cambanīyābhyām cambanīyebhyaḥ
Ablativecambanīyāt cambanīyābhyām cambanīyebhyaḥ
Genitivecambanīyasya cambanīyayoḥ cambanīyānām
Locativecambanīye cambanīyayoḥ cambanīyeṣu

Compound cambanīya -

Adverb -cambanīyam -cambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria