Declension table of ?cambanīya

Deva

MasculineSingularDualPlural
Nominativecambanīyaḥ cambanīyau cambanīyāḥ
Vocativecambanīya cambanīyau cambanīyāḥ
Accusativecambanīyam cambanīyau cambanīyān
Instrumentalcambanīyena cambanīyābhyām cambanīyaiḥ cambanīyebhiḥ
Dativecambanīyāya cambanīyābhyām cambanīyebhyaḥ
Ablativecambanīyāt cambanīyābhyām cambanīyebhyaḥ
Genitivecambanīyasya cambanīyayoḥ cambanīyānām
Locativecambanīye cambanīyayoḥ cambanīyeṣu

Compound cambanīya -

Adverb -cambanīyam -cambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria