Declension table of ?cambamāna

Deva

MasculineSingularDualPlural
Nominativecambamānaḥ cambamānau cambamānāḥ
Vocativecambamāna cambamānau cambamānāḥ
Accusativecambamānam cambamānau cambamānān
Instrumentalcambamānena cambamānābhyām cambamānaiḥ cambamānebhiḥ
Dativecambamānāya cambamānābhyām cambamānebhyaḥ
Ablativecambamānāt cambamānābhyām cambamānebhyaḥ
Genitivecambamānasya cambamānayoḥ cambamānānām
Locativecambamāne cambamānayoḥ cambamāneṣu

Compound cambamāna -

Adverb -cambamānam -cambamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria