Declension table of camatkāratva

Deva

NeuterSingularDualPlural
Nominativecamatkāratvam camatkāratve camatkāratvāni
Vocativecamatkāratva camatkāratve camatkāratvāni
Accusativecamatkāratvam camatkāratve camatkāratvāni
Instrumentalcamatkāratvena camatkāratvābhyām camatkāratvaiḥ
Dativecamatkāratvāya camatkāratvābhyām camatkāratvebhyaḥ
Ablativecamatkāratvāt camatkāratvābhyām camatkāratvebhyaḥ
Genitivecamatkāratvasya camatkāratvayoḥ camatkāratvānām
Locativecamatkāratve camatkāratvayoḥ camatkāratveṣu

Compound camatkāratva -

Adverb -camatkāratvam -camatkāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria