सुबन्तावली चमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचमत् चमन्ती चमती चमन्ति
सम्बोधनम्चमत् चमन्ती चमती चमन्ति
द्वितीयाचमत् चमन्ती चमती चमन्ति
तृतीयाचमता चमद्भ्याम् चमद्भिः
चतुर्थीचमते चमद्भ्याम् चमद्भ्यः
पञ्चमीचमतः चमद्भ्याम् चमद्भ्यः
षष्ठीचमतः चमतोः चमताम्
सप्तमीचमति चमतोः चमत्सु

अव्यय ॰चमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria