सुबन्तावली चमत्

Roma

पुमान्एकद्विबहु
प्रथमाचमन् चमन्तौ चमन्तः
सम्बोधनम्चमन् चमन्तौ चमन्तः
द्वितीयाचमन्तम् चमन्तौ चमतः
तृतीयाचमता चमद्भ्याम् चमद्भिः
चतुर्थीचमते चमद्भ्याम् चमद्भ्यः
पञ्चमीचमतः चमद्भ्याम् चमद्भ्यः
षष्ठीचमतः चमतोः चमताम्
सप्तमीचमति चमतोः चमत्सु

समास चमत्

अव्यय ॰चमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria