सुबन्तावली ?चमरपुच्छ

Roma

पुमान्एकद्विबहु
प्रथमाचमरपुच्छः चमरपुच्छौ चमरपुच्छाः
सम्बोधनम्चमरपुच्छ चमरपुच्छौ चमरपुच्छाः
द्वितीयाचमरपुच्छम् चमरपुच्छौ चमरपुच्छान्
तृतीयाचमरपुच्छेन चमरपुच्छाभ्याम् चमरपुच्छैः चमरपुच्छेभिः
चतुर्थीचमरपुच्छाय चमरपुच्छाभ्याम् चमरपुच्छेभ्यः
पञ्चमीचमरपुच्छात् चमरपुच्छाभ्याम् चमरपुच्छेभ्यः
षष्ठीचमरपुच्छस्य चमरपुच्छयोः चमरपुच्छानाम्
सप्तमीचमरपुच्छे चमरपुच्छयोः चमरपुच्छेषु

समास चमरपुच्छ

अव्यय ॰चमरपुच्छम् ॰चमरपुच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria