Declension table of ?camantī

Deva

FeminineSingularDualPlural
Nominativecamantī camantyau camantyaḥ
Vocativecamanti camantyau camantyaḥ
Accusativecamantīm camantyau camantīḥ
Instrumentalcamantyā camantībhyām camantībhiḥ
Dativecamantyai camantībhyām camantībhyaḥ
Ablativecamantyāḥ camantībhyām camantībhyaḥ
Genitivecamantyāḥ camantyoḥ camantīnām
Locativecamantyām camantyoḥ camantīṣu

Compound camanti - camantī -

Adverb -camanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria