Declension table of calita

Deva

MasculineSingularDualPlural
Nominativecalitaḥ calitau calitāḥ
Vocativecalita calitau calitāḥ
Accusativecalitam calitau calitān
Instrumentalcalitena calitābhyām calitaiḥ calitebhiḥ
Dativecalitāya calitābhyām calitebhyaḥ
Ablativecalitāt calitābhyām calitebhyaḥ
Genitivecalitasya calitayoḥ calitānām
Locativecalite calitayoḥ caliteṣu

Compound calita -

Adverb -calitam -calitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria