Declension table of ?calantī

Deva

FeminineSingularDualPlural
Nominativecalantī calantyau calantyaḥ
Vocativecalanti calantyau calantyaḥ
Accusativecalantīm calantyau calantīḥ
Instrumentalcalantyā calantībhyām calantībhiḥ
Dativecalantyai calantībhyām calantībhyaḥ
Ablativecalantyāḥ calantībhyām calantībhyaḥ
Genitivecalantyāḥ calantyoḥ calantīnām
Locativecalantyām calantyoḥ calantīṣu

Compound calanti - calantī -

Adverb -calanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria