सुबन्तावली ?चलनक

Roma

पुमान्एकद्विबहु
प्रथमाचलनकः चलनकौ चलनकाः
सम्बोधनम्चलनक चलनकौ चलनकाः
द्वितीयाचलनकम् चलनकौ चलनकान्
तृतीयाचलनकेन चलनकाभ्याम् चलनकैः चलनकेभिः
चतुर्थीचलनकाय चलनकाभ्याम् चलनकेभ्यः
पञ्चमीचलनकात् चलनकाभ्याम् चलनकेभ्यः
षष्ठीचलनकस्य चलनकयोः चलनकानाम्
सप्तमीचलनके चलनकयोः चलनकेषु

समास चलनक

अव्यय ॰चलनकम् ॰चलनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria