सुबन्तावली ?चलकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाचलकर्णः चलकर्णौ चलकर्णाः
सम्बोधनम्चलकर्ण चलकर्णौ चलकर्णाः
द्वितीयाचलकर्णम् चलकर्णौ चलकर्णान्
तृतीयाचलकर्णेन चलकर्णाभ्याम् चलकर्णैः चलकर्णेभिः
चतुर्थीचलकर्णाय चलकर्णाभ्याम् चलकर्णेभ्यः
पञ्चमीचलकर्णात् चलकर्णाभ्याम् चलकर्णेभ्यः
षष्ठीचलकर्णस्य चलकर्णयोः चलकर्णानाम्
सप्तमीचलकर्णे चलकर्णयोः चलकर्णेषु

समास चलकर्ण

अव्यय ॰चलकर्णम् ॰चलकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria