सुबन्तावली ?चलघ्नी

Roma

स्त्रीएकद्विबहु
प्रथमाचलघ्नी चलघ्न्यौ चलघ्न्यः
सम्बोधनम्चलघ्नि चलघ्न्यौ चलघ्न्यः
द्वितीयाचलघ्नीम् चलघ्न्यौ चलघ्नीः
तृतीयाचलघ्न्या चलघ्नीभ्याम् चलघ्नीभिः
चतुर्थीचलघ्न्यै चलघ्नीभ्याम् चलघ्नीभ्यः
पञ्चमीचलघ्न्याः चलघ्नीभ्याम् चलघ्नीभ्यः
षष्ठीचलघ्न्याः चलघ्न्योः चलघ्नीनाम्
सप्तमीचलघ्न्याम् चलघ्न्योः चलघ्नीषु

समास चलघ्नि चलघ्नी

अव्यय ॰चलघ्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria