सुबन्तावली ?चलदङ्गक

Roma

पुमान्एकद्विबहु
प्रथमाचलदङ्गकः चलदङ्गकौ चलदङ्गकाः
सम्बोधनम्चलदङ्गक चलदङ्गकौ चलदङ्गकाः
द्वितीयाचलदङ्गकम् चलदङ्गकौ चलदङ्गकान्
तृतीयाचलदङ्गकेन चलदङ्गकाभ्याम् चलदङ्गकैः चलदङ्गकेभिः
चतुर्थीचलदङ्गकाय चलदङ्गकाभ्याम् चलदङ्गकेभ्यः
पञ्चमीचलदङ्गकात् चलदङ्गकाभ्याम् चलदङ्गकेभ्यः
षष्ठीचलदङ्गकस्य चलदङ्गकयोः चलदङ्गकानाम्
सप्तमीचलदङ्गके चलदङ्गकयोः चलदङ्गकेषु

समास चलदङ्गक

अव्यय ॰चलदङ्गकम् ॰चलदङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria