सुबन्तावली ?चलदङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाचलदङ्गः चलदङ्गौ चलदङ्गाः
सम्बोधनम्चलदङ्ग चलदङ्गौ चलदङ्गाः
द्वितीयाचलदङ्गम् चलदङ्गौ चलदङ्गान्
तृतीयाचलदङ्गेन चलदङ्गाभ्याम् चलदङ्गैः चलदङ्गेभिः
चतुर्थीचलदङ्गाय चलदङ्गाभ्याम् चलदङ्गेभ्यः
पञ्चमीचलदङ्गात् चलदङ्गाभ्याम् चलदङ्गेभ्यः
षष्ठीचलदङ्गस्य चलदङ्गयोः चलदङ्गानाम्
सप्तमीचलदङ्गे चलदङ्गयोः चलदङ्गेषु

समास चलदङ्ग

अव्यय ॰चलदङ्गम् ॰चलदङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria