सुबन्तावली ?चलचञ्चु

Roma

पुमान्एकद्विबहु
प्रथमाचलचञ्चुः चलचञ्चू चलचञ्चवः
सम्बोधनम्चलचञ्चो चलचञ्चू चलचञ्चवः
द्वितीयाचलचञ्चुम् चलचञ्चू चलचञ्चून्
तृतीयाचलचञ्चुना चलचञ्चुभ्याम् चलचञ्चुभिः
चतुर्थीचलचञ्चवे चलचञ्चुभ्याम् चलचञ्चुभ्यः
पञ्चमीचलचञ्चोः चलचञ्चुभ्याम् चलचञ्चुभ्यः
षष्ठीचलचञ्चोः चलचञ्च्वोः चलचञ्चूनाम्
सप्तमीचलचञ्चौ चलचञ्च्वोः चलचञ्चुषु

समास चलचञ्चु

अव्यय ॰चलचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria