Declension table of ?cakvathvas

Deva

NeuterSingularDualPlural
Nominativecakvathvat cakvathuṣī cakvathvāṃsi
Vocativecakvathvat cakvathuṣī cakvathvāṃsi
Accusativecakvathvat cakvathuṣī cakvathvāṃsi
Instrumentalcakvathuṣā cakvathvadbhyām cakvathvadbhiḥ
Dativecakvathuṣe cakvathvadbhyām cakvathvadbhyaḥ
Ablativecakvathuṣaḥ cakvathvadbhyām cakvathvadbhyaḥ
Genitivecakvathuṣaḥ cakvathuṣoḥ cakvathuṣām
Locativecakvathuṣi cakvathuṣoḥ cakvathvatsu

Compound cakvathvat -

Adverb -cakvathvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria