Declension table of ?cakvaṇuṣī

Deva

FeminineSingularDualPlural
Nominativecakvaṇuṣī cakvaṇuṣyau cakvaṇuṣyaḥ
Vocativecakvaṇuṣi cakvaṇuṣyau cakvaṇuṣyaḥ
Accusativecakvaṇuṣīm cakvaṇuṣyau cakvaṇuṣīḥ
Instrumentalcakvaṇuṣyā cakvaṇuṣībhyām cakvaṇuṣībhiḥ
Dativecakvaṇuṣyai cakvaṇuṣībhyām cakvaṇuṣībhyaḥ
Ablativecakvaṇuṣyāḥ cakvaṇuṣībhyām cakvaṇuṣībhyaḥ
Genitivecakvaṇuṣyāḥ cakvaṇuṣyoḥ cakvaṇuṣīṇām
Locativecakvaṇuṣyām cakvaṇuṣyoḥ cakvaṇuṣīṣu

Compound cakvaṇuṣi - cakvaṇuṣī -

Adverb -cakvaṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria