Declension table of ?cakvaṇāna

Deva

NeuterSingularDualPlural
Nominativecakvaṇānam cakvaṇāne cakvaṇānāni
Vocativecakvaṇāna cakvaṇāne cakvaṇānāni
Accusativecakvaṇānam cakvaṇāne cakvaṇānāni
Instrumentalcakvaṇānena cakvaṇānābhyām cakvaṇānaiḥ
Dativecakvaṇānāya cakvaṇānābhyām cakvaṇānebhyaḥ
Ablativecakvaṇānāt cakvaṇānābhyām cakvaṇānebhyaḥ
Genitivecakvaṇānasya cakvaṇānayoḥ cakvaṇānānām
Locativecakvaṇāne cakvaṇānayoḥ cakvaṇāneṣu

Compound cakvaṇāna -

Adverb -cakvaṇānam -cakvaṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria