Declension table of cakravyūha

Deva

MasculineSingularDualPlural
Nominativecakravyūhaḥ cakravyūhau cakravyūhāḥ
Vocativecakravyūha cakravyūhau cakravyūhāḥ
Accusativecakravyūham cakravyūhau cakravyūhān
Instrumentalcakravyūheṇa cakravyūhābhyām cakravyūhaiḥ cakravyūhebhiḥ
Dativecakravyūhāya cakravyūhābhyām cakravyūhebhyaḥ
Ablativecakravyūhāt cakravyūhābhyām cakravyūhebhyaḥ
Genitivecakravyūhasya cakravyūhayoḥ cakravyūhāṇām
Locativecakravyūhe cakravyūhayoḥ cakravyūheṣu

Compound cakravyūha -

Adverb -cakravyūham -cakravyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria