Declension table of ?cakravala

Deva

MasculineSingularDualPlural
Nominativecakravalaḥ cakravalau cakravalāḥ
Vocativecakravala cakravalau cakravalāḥ
Accusativecakravalam cakravalau cakravalān
Instrumentalcakravalena cakravalābhyām cakravalaiḥ cakravalebhiḥ
Dativecakravalāya cakravalābhyām cakravalebhyaḥ
Ablativecakravalāt cakravalābhyām cakravalebhyaḥ
Genitivecakravalasya cakravalayoḥ cakravalānām
Locativecakravale cakravalayoḥ cakravaleṣu

Compound cakravala -

Adverb -cakravalam -cakravalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria